The best Side of bhairav kavach

Wiki Article

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ २॥



संहार भैरवः पायादीशान्यां च महेश्वरः ॥



एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३॥

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

इति श्री काल भैरव ब्रह्म click here कवच प्राकीर्थितम

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥



 

Report this wiki page